A 1119-34 Prajñāvardhanaskandakumārāṣṭāviṃśatināmastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/34
Title: Prajñāvardhanaskandakumārāṣṭāviṃśati­nāmastotra
Dimensions: 21.3 x 8.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/390
Remarks:


Reel No. A 1119-34

Inventory No. 99789

Title Prajñāvardhanaskandakumārāṣṭāviṃśati­nāma­stotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.3 x 8.9 cm

Folios 4

Lines per Folio 5

Foliation figures in the lower right-hand margin under the abbreviation skaṃ. of the verso

Place of Deposit NAK

Accession No. 6/390

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṁ asya śrīprajñāvarddhanastotramantrasya vedavyāsa-ṛṣir anuṣṭup chandaḥ śrīmahāsarasvatī devatā amukagotasya ⟪‥⟫ amukanāmadheyo [[ha]][ṃ] mama prajñādhāraṇāsiddhyarthe jape pāṭhe viniyogaḥ ||   ||

oṁ vedavyāsaṛṣaye namaḥ śrirasi ||

oṁ anuṣṭupchandase mukhe || oṁ mahāsarasvatīdevyai namaḥ hṛdi || (fol. 1v1–5)

End

mahāmaṃtramayānīti mama nāmānukīrttanāt ||

mahāprajñām avāpnoti nātra kāryya(!) vicāraṇā || 6 || (fol. 4v1–3)

Colophon

iti śrīprajñāvarddhanaskandakumārasyāṣṭāviṃśatināmastotram saṃpūrṇam ||    ||

oṁ gāṅgeyāya skandakumārāya ▒ mayūrāsanāya svāhāḥ || iti smaraṇaṃ 3 || (fol. 4v3–5)

Microfilm Details

Reel No. A 1119/34

Date of Filming 29-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-10-2009

Bibliography